________________ सिद्धान्तरनिका व्याकरणम् / 266 ऋदन्तात्संयोगादेः सि-स्योरिड् वाऽऽति / स्तरिषीष्ट स्तृषीष्ट / अस्तष्टि अस्तृत / वृञ् वरणे / 267 अस्थप इट् / ववस्थि / 268 वृङ-वृञ्-ऋदन्तात् सि-स्योरिड् वाऽऽति / वरिषीष्ट वृषीष्ट 1 / धुब् कम्पने 2 / इत्युभयपदिनः। . अथ स्वादिषु परस्मैपदिनः। टुटु उपतापे / आप्ल व्याप्तौ 3 / शक्ल शक्तौ 4 / ' भिषा प्रागल्भ्ये 5 / क्षि हिंसायाम् / दम्भु दम्भे 6 / 1 वृणोति / ववार . वव्रतुः ववृव / ' वृङ्-वृञ्ऋदन्तानां वा 'वरीता वरिता / अवारीत् अवारिष्टाम् / अवरीष्ट अवरिष्ट अवृत / 2 दुधाव / धोष्यति / अधौषीत् / धोषीष्ट / दीर्घाकारान्तोऽप्येषस्तदा (स्वरतिसूति० ' दुधविथ दुधोथ दुधुविव / धविता धोता / अधावीत् / धविषीष्ट धोषीष्ट / अधविष्ट अधोष्ट / 3 आप्नोति / आप्नोत् आप्नुवन् / आप / आप्ता / आपत् / 4 शेकिथ शशक्थ / शक्ष्यति / अशकत् / 5 धृष्णोति / दधृषतुः / धर्षिता / अधर्षीत् / 6 दभ्नोति /