________________ 102 सिद्धान्तर रिनका व्याकरणम् / सत्तायाम् 1 / बुध अवगमने 2 / युध प्रहारे / मन ज्ञाने 3 // युज समाधौ 4 / सृज विसर्गे 5 / लिश अल्पीभावे 6 / इति आत्मनेपदिनः। अथ दिवादिषूभयपदिनः। - मृष तितिक्षायामू / मृष्यति मृष्यते 7 / रञ्ज रागे 8 / शप आक्रोशे 9 / शक मर्षणे 10 / णह बन्धने 11 / इत्युभयपदिनः / इति दिवादयः। 1 विद्यन्ते / विविदे। वित्सीष्ट / वेत्ता / अविस्थाः / 2 बुबुधिषे / भुत्सीष्ट / भोत्स्यते / अभुत्साताम् / 3 मन्येते / मेनिरे / मंसीष्ट / मन्ता / अमंस्त अमसत अमंस्त्रहि / मन्येऽहं यदद्य वृष्टिर्भविष्यति / 4 युक्षीष्ट / अयोक्ष्यत / अयुक्त अयुक्षाताम् / 5 सृज्येत / ससृजे / 'रारो झसे दृशाम् / स्रष्टा / स्रक्ष्यते / असष्ट / 6 लिक्षीष्ट / लेष्टा / 'हशषान्तात् सक् ' अलिक्षत / 7 ममृषे / अमर्षिष्ट / ( रज्यति / ररञ्ज / रज्यते / ररञ्जे / रक्षीष्ट / अरत। 9 शेपे / अशप्त / 10 शेके / शक्षीष्ट / पुषादित्वाद ङः अशकत् / 11 नाति / नेहतुः / अनात्सीत् / नेहे / नत्सीष्ट / नद्धा / अनद्ध /