________________ 101 दिवादिष्वात्मनेपदिनः / 257 दीडो युट क्ङितः स्वरस्य / दिदीये। 258 दीङो गुणवृद्धिविषये क्यपि चात्व / अदास्त 1 / डीङ् विहायमां गतौ 2 / बीङ् वरणे 3 / (स्वादय आदितः) / पीक पाने 3 / पीङ् प्रीतौ 5 / जनी प्रादुर्भावे / ___ 259 ज्ञा-जनोर्जा / चतुषु / जायते / ' दीप-जन-बुधपूरि-तायि-प्यायिभ्यो वा इण्' / 'तनो लुक्' / अननि 6 / दीपी दीप्तौ 7 / पूरी आप्यायने 8 / तूरी गतित्वरण-हिंसनयोः। तप ऐश्वर्ये 9 / पद गतौ 10 / 260 पदेरिण तनि / अपादि / खिद दैन्ये 11 / विद . 1 दासीष्ट / दाता / दास्यते / 2 डिड्ये / डयिषीष्ट / अडयिष्ट / शकुनिरुड्डीयते / 3 वित्रिये / श्रेषीष्ट / अवेष्ट / 4 पिप्ये / पेता / अपेष्ट / 5 पिप्रिये.। अप्रेष्ट / 6 ‘गमां स्वरे , ' नोर्जः ' जज्ञे / जनिषीष्ट / जनिष्यते / अननिष्ट / श्रीवर्द्धमानस्य सर्वज्ञत्वमननि, अजनिष्ट वा। 7 दीप्यते / दीपिता / अदीपि अदीपिष्ट / 8 पूर्यामहै। पुपूरे / अपूरि अपरिष्ट / 9 तेपे / तप्सीष्ट / अतप्त / चन्द्रगुप्तोऽतप्त / 10 पद्यते / पेदे / पत्तीष्ट / 11 खिद्यते / चिखिदे / खेत्ता / अखित्त /