________________ 100 सिद्धान्तरनिका व्याकरणम्। असु क्षेपणे। 255 अस्यतेस्थुक डे / आस्थत् 1 / तसु क्षये 2 / लूठ विलोडने / भ्रंशु अधःपतने 3 / कृश तनूकरणे 4 / बितृष पिपासायाम् 5 / हष तुष्टौ 6 / कुप कोपे / लुभ गायें / क्षुम संचलने / क्लिदू आर्दीभावे 7 / विमिदा स्नेहने / 256 मिदेर्गुणो ये / मेद्यति 8 / ऋधु वृद्धौ 9 / इति पुषादयः 10 / इति परस्मैपदिनः / अथ दिवादिष्वात्मनेपदिनः / पूङ प्राणिप्रसवे / सूयते 11 / दुङ् परितापे 12 / दीङ् क्षये। 1 आस आसिथ / आमिष्यत् / अस्यति-वक्ति०' आस्थताम् / 2 तेसतुः। अतसीत् अतासीत् / 3 बभ्रंशिथ / भ्रश्यात् / अभ्रंशत् / 4 कर्शिता / 5 ततर्षिय / 6 हर्षिता / 7 क्लेदिता क्लेत्ता / ( अमिदत् / 9 आय॑त् / आनर्ध / आर्धत् / 10 केचित् शमादीनां कतिपयधातूनां पुषादित्वं नेच्छन्ति, तेन तन्मते अशमीत् आर्धीत् इत्यादिरूपाणि भवन्ति। 11 सुषुवे सुषुविवहे / 'स्वरति-सूत--सूयति , सविषीष्ट सोषीष्ट / सविष्यते सोष्यते / असविष्ट असोष्ट / 12 दविषीष्ट / दविता / अदविष्ट /