________________ विवादिषु परस्मैपदिनः / गावप्रक्षरणे 1 / क्रुध क्रोधे 2 / क्षुध बुमुक्षायाम् / शुष शुद्धौ / पिधु संसिद्धौ 3 / णश अदर्शने 4 / 253 मस्जि-नशोझसे नुम् / ननंष्ठ / नंष्टा / अनशत् (डे नशेरत एत्वं वा वाच्यं 5 ) / तृप प्रीणने 6 / हप गर्वे / द्रुह निघांसायाम् 7 / मुह वैचित्ये। स्निह प्रीतौ / शमु उपशमे / 254 शमां दीर्घः ये / शाम्यति 8 / तमु कासायाम् / दमु शमने। श्रम तपसि खेदे च / भ्रमु चलने 9 / क्षम् सहने 10 / क्लमु ग्लानौ 11 / मदी हर्षे ( शमादयोऽष्टौ ) / .. 1 स्विद्यति / सिष्वेद / स्वेत्ता / 2 चुक्रोध / क्रोत्स्यति / 3 सिध्यति / सिषेध / सेद्धा / अमिधत् / 1 ननाश नेशिथ नेशिव नेश्व / नशिता / नशिष्यति - 'स्वरति-सूति०' 'छशषराजादेः षः नक्ष्यति / 5 अनेशत् / इदं वार्तिकं केचिन्न मन्यन्ते / 6 ततर्प ततर्पिथ : कृषादीनां वा, तत्रप्य ततर्थ ततृपिव ततृप्व / तर्पिता त्रप्ता तर्ता / अतीत् अत्राप्सीत् अतार्सीत् अतृपत् / 7 द्रुह्यति / दुद्रोहिथ ' तथोधः / 'ढि ढो लोपो दीर्घश्च / 'द्रुहादेर्वा घः' दुद्रोढ दुद्रोग्ध दु[हिव दुद्रुव / द्रोहिष्यति. ध्रोक्ष्यति / अद्रुहत् / 8 शेमतुः / 9 ' भ्राश-म्लाश-भ्रमु० ' भ्राम्यति भ्रमति / बभ्रमतुः भ्रमतुः / 10 चक्षमिथ चक्षन्थ चक्षमिव चक्षण्व / क्षमिता क्षन्ता / अक्षमत्। 11 क्लाम्यति ‘ष्ठिवु-क्लम्वाचमा दीर्घः / क्लामति / क्लमिष्यति /