________________ सिद्धान्तरत्निका व्याकरणम्। नतिष्यति नय॑ति 1 / त्रसी उद्वेगे / त्रस्यति त्रसति 2 / लिए प्रेरणे 3 / जषिर् वयोहानौ / जीर्यति 4 / शो तनूकरणे / 251 य्योः / यप्रत्यये धातोरोतो लोपः स्यात् 5 / छो छेदने / छ्यति / षो अन्तकर्मणि / स्यति 6 / दो अवखंडने / यति 7 / साध संसिद्धौ 8 / व्यध ताडने / विध्यति 9 / पुष पृष्टौ 10 / तुष तुष्टौ / शुष शोषणे / दुष वैकृत्ये / श्लिष आलिङ्गने 11 / / 252 श्लिषेरालिङ्गने सक् लुङि / ङोऽपवादः / अश्लिक्षत्कन्यां चैत्रः / अनालिङ्गने तु समश्लिषज्जतु काष्ठम्। बिष्विदा 1 अनर्तीत् / 2 तत्रास '' फण-राज०, सतुः तत्रसतुः / 3 अप्सीत् / 4 'ऋ-संयोगाण्णादिरकित् / जेरतुः जजरतुः / 'ऋत इर् ' जीर्यात् / 'वृङ्-वृञ् , जरीता जरिता / ' इरितो वा डः / अजरत् अमारीत् / 5 श्यति / श्येत् श्येयुः / श्यानि / शशौ शशिथ शशाथ / 'शा-छा-सा० ' अशात् अशासीत् / 6 सेयात् / 7 देयात् / अदात् / 8 साद्धा। असात्सीत् / 9 ग्रहां क्ङिति' विध्येत् / विव्याध विविधतुः / विध्यात् / व्यद्धा / अव्यात्सीत् अव्याद्धाम् / 10 पुपोष / पोष्टा / अपोक्ष्यत् / 'लित्पुषादेर्ड: ' 'अपुषत् / 11 शिश्लेष। श्लेष्टा / लेक्ष्यति /