________________ दिवादिषु परस्मैपदिनः / 248 द्वेः स्वरेऽपि लोपधाया गुणः / नेनिजानि / नेनिजै 1 / विजिर पृथग्भावे / वेवेक्ति / वेविजै 2 / विष्ल व्याप्तौ / वेवेष्टि / विवेष / अविषत् 3 / इत्युभयपदिनः। इति द्वादयः / अथ दिवादिषु परस्मैपदिनः / दिवु क्रीडादौ 4 / 249 दिवादेर्यः / कर्तरि चतुषु / दीव्यति 5 / षि सन्तुसन्ताने / सीव्यति 6 / नृती गात्र विक्षेपे / 250 नृत-तृद-चूत-द-कृद्भयोऽसेः सादेरिड् वा। 1 नेनेति / अनेनिजम् / नेक्ष्यति / अनैक्षीत् अनिजत् / नेनिक्ते नैनि नाते / नेनिजीत / निनिजे / निक्षीष्ट / अनिक्त / 2 ववेक्षि / वेविग्धि / अवेवेक-ग् / अवेक्ष्यत् / अवैक्षीत् अविनत् / 3 वेवेति / वेविड्ढि वेविषाव / विवेषिथ / वेष्टा / वेक्ष्यति / वेविष्टे / विविषे / विक्षीष्ट / आति तु सक् अविक्षत / . आदिशब्दग्रहणाद् विजिगीषा-व्यवहार-द्युति-स्तुति-मोदमद-इच्छा-स्वप्न-गत्यर्थेष्वपि दिवुधातुः / 5 ' य्वोर्वि हसे' अदीव्यत्-द् / दिदेव / अदेवीत् / 6 ( सिवु-स्वञ्जादेरड्व्यवधाने वा षः ) न्यषेवीत् न्यसेवीत् / 7