________________ सिद्धान्तरत्निका व्याकरणम् / अथोभयपदिनः। डुभृञ् धारण-पोषणयोः। बिभर्ति 1 / डुदाञ् दाने। ददाति / 243 दादेः। द्विरुक्तानामपिदा-धामातो लोपः स्यात् ङिति / दत्तः / ___ 244 दां हौ 2 / अपिद्दा-धामेत्वं पूर्वस्य च लोपो हौ / देहि। .. 245 अपिद्दा-धा-स्थामात इत् सौ सेङित्वमाति [न तु दिङ)। अदित 3 / डुधाब् धारण-पोषणयोः / दधाति / 246 पूर्वस्य डिति झसे धः। झमान्तस्य पूर्वस्य दस्य धः स्यात् ङिति झसे / धत्तः 4 / णिजिर शौच-पोषणयोः / 247 निजां गुणः। निज-विन--विषां पूर्वस्य गुणः स्याल्लुकि / नेनेक्ति / ___ 1 विभ्रति। बिभूयात्। बिभराणि / अबिभः। बिभराञ्चकार / बमार बमर्थ बभूव / भ्रियात् / मरिष्यति अभार्षीत्। विभृते बिभ्रते / बिभ्रीत। बिमरै / अबिभ्रि / बिभराञ्चक्रे बभ्रे / भृषीष्ट / अभृत / 2 बहुवचनं दाण-देङ्-दो-धेटां ग्रहणार्थमुपन्यस्तम् / 3 ददति / अददाः / ददिथ ददाथ / देयात् / अदात् / दत्ते दद्धे / ददावहै / अददाताम् / ददे / 4 धेयात् / धास्यन्ति / अधात / धत्ते दधते / दधे अधित /