________________ हादिषु परस्मैपदिनः। 95 239 जहातेदादावालोपः / जह्यात् / 240 ईर्वा हो। जहातेही परे ईर्वा स्यात् / जहाहि नहीहि जहिहि१ / ऋ गतौ / - 241 असवर्णे स्वरे पूर्वस्येव!वर्णयोरियुवौ / इयति / इय॒तः / इयूति 2 / ही लज्जायाम् / निरुति 3 / इति परस्मैपदिनः। अथात्मनेपदिनः। ओहाङ् गतौ। 242 भृयां लुकि / डुभृञ्-हाङ्-माडां पूर्वस्यात् इत् लुकि / निहीते 4 / माङ् माने। मिमीते५। इति आत्मनेपदिनः। - 1 जहति / हेयात्। अहासीत् / 2 इयहि / इयराणि। ऐयः ऐयताम् ऐयरुः ऐयरम् / आर 'गुणोऽतिसयोगाद्योः' आरतुः -- आरिथ आरिव / अर्यात् / अर्ता / अरिष्यति / आरत् / 3 निहियति / जिहीयात् / जियाणि / अजिहेत्-द् अजिहृयुः अजिहूयम् / निहूयाञ्चकार निहाय निहियतुः जिहूयिय जिहेथ निहियिव / हीयात् / हेता। अह्रषीत् / 4 जिहते / निहीत / जिहीस्व जिहै। अजिहाताम् अनिहि। जहे / अहास्त। 5 अमिमीत अमिमत / ममे / माता / अमास्त अमासाताम् /