________________ सिद्धान्तरनिका व्याकरणम् / 232 होधिः / जुहुधि / 233 अन उस् / द्विरुक्तादन उस् स्यात् / (उसि गुणः) अजुहवुः / 234 भी-ही-भृ-हुवामाम् वा स च लुग्वत् / जुहवाञ्चकार जुहाव / ' ये ' हूयात् / होता / होष्यति / अहौषीत् / . बिभी भये / बिभेति / 235 भी-हाकोंरिद् वा डिति हसे / बिभितः बिभीतः बिभ्यति। विभयांचकार बिभाय अभैषीत् 1 / पृ पालन-पूरणयोः / 236 ऋमोरिः पूर्वस्य। ऋप्रोः पूर्वस्यात इत्स्याल्लुकि 2 / पिपति। 237 पोरुर् / पवर्गात् वकाराच्च ऋत उर् स्यात्।। पिपूर्तः पिपुरति। पिपूर्यात् / पिपर्तु पिपूर्तात् पिपूर्ताम् पिपुरतु / 'दिस्योर्हसात् ' अपिपः / पपार पपरतुः पपरिथ। पूर्यात् / परिता परीता। परिष्यति परीष्यति / अपारीत् / इस्वान्तोऽप्ययम्। अपार्षीत् 4 / ओहाक् त्यागे / जहाति / 238 देस्तौ / द्विरुक्तस्य धातोरातो लोपो डिति स्वरे, ईकारश्च ङिति हसे / जहितः जहीतः। 1 विभीहि बिभिहि / अबिभेत्-द् अचिभयुः / विभयिय बिभेष बिभीव / भीयात् / भेता / अभैषीः / 2 पृट इत्युभयोरपि ग्रहणम् / 3 अगुणवृद्धिविषये / 4 पिपतः पिप्रति / अपिपरुः / पपर्थ / प्रियात् / परिष्यति / अपार्टाम् /