________________ अदादिषूभयपदिनः / 224 ऊर्णोतेर्गुणो दिस्योः। वृद्धेरपवादः / और्णोत् / और्णोः / 225 ऊोतेराम् न। 226 स्वरादेः परः / स्वरादेर्धातोद्वितीयोऽवयवोऽद्विरुक्तः सस्वरो द्विर्भवति / 227 स्वरात्पराः संयोगादयो वनदरा द्विन। ऊर्गुनाव / उर्जुनुवतुः / 228 ऊोतेरिडादिप्रत्ययो वा ङित् / ऊर्जुनु विथ नविथ / ऊर्णविता ऊर्णविता। औMवीत् औMविष्टाम् / / ___ 229 ऊर्णोतेर्वा वृद्धिः सौ पे / पक्षे वा गुणः। और्णावीत् और्णाविष्टाम् और्णवीत् औणु विष्ट 1 / इत्युभयपदिनः / इत्यदादयः। अथ ह्वादिषु परस्मैपदिनः। हु दानादनयोः। 230 हादेविश्च / हुरित्यादेरुत्पन्नस्यापो लुक् , धातोश्च द्वित्वम् / जुहोति जुहुतः / - 231 द्वेः। द्विरुक्तात्परस्यान्तोऽत् स्यात् / जुहुति / 1 ऊर्णोति / ऊर्जुनुवे ऊर्जुनुविरे / और्णविष्ट /