________________ सिद्धान्तरत्निका व्याकरणम् / 220 ब्रुबोऽनपि वच् / उवाच ऊचे / अवोचत 1 / ष्टुञ् स्तुतौ। 221 स्तु-सु-धृबां पे सेरिट् / अस्तावीत् अस्तोष्ट२ / दिह उपचये। 222 दुह-दिह-लिह-गुहूभ्यः सको लुग्वा वकारतवर्गयोराति / अधिक्षत अदिग्ध 3 / दुह प्रपूरणे 4 / लिह आस्वादने 5 / . . ऊर्णञ् आच्छादने / 223 जोतेर्वा वृद्धिहसादौ पिति चतुर्पा / ऊौति ऊर्णतः उणुवन्ति / ऊर्गुते / ऊर्गुयात् / उdवीत / ऊर्णोतु ऊोतु / अणुहि / __1 ब्रूतः ब्रुवन्ति / ब्रवाणि / अब्रवीत् / ब्रूते / ब्रवै। अब्रूत / ऊचतुः उवचिथ उवक्थ / उच्यात् / अवक्ष्यत् / 'वचेरुम्' अवोचत् / वक्षीष्ट / 2 स्तौति स्तवीति स्तुवन्ति स्तुथ: स्तुवीथः / स्तोतु स्तवीतु स्तुहि स्तुवीहि स्तवानि / अस्तीत् अस्तवीद् अस्तवम् / तुष्टाव तुष्टविथ तुष्टोथ / स्तुयात् / स्तोता। स्तुते स्तुवीते स्तुवते / स्तुवीत / तुष्टुवे / स्तोषीष्ट / 3 देग्धि दिग्धः धेसि / दिग्धि देहाव / दिदेहिय / धेक्ष्यति / अधिक्षत् / दिग्धे धिक्षे / धिक्ष्व देहै / अदिहत / दिदिहे / धिक्षीष्ट / 4 अधुक्षत् / अधुक्षत अदुग्ध / 5 लेढि लीढः लेक्षि / अलिक्षत् / लीढे लीढ़े / लिक्षीष्ट / लेढा / लेक्ष्यते / अलिक्षत अलीढ।