________________ अदादिषु आत्मनेपदिनः। 215 इको णादौ गाङ् / अधिनगे / अध्येषीष्ट / 216 इडो वा गीर्लुङ्लङोर्गुणाभावश्च / अध्यगीष्यत अध्यैष्यत / अध्यगीष्ट अध्यैष्ट / ईर गतौ कम्पने च 1 / आस उपवेशने 2 / इत्यात्मनेपदिनः। अथादादिषूभयपदिनः। द्विष अप्रीतौ / द्वेष्टि द्विष्टे 3 / ब्रून व्यक्तायां वाचि / 217 अबादावी पिति स्मि। ब्रुव ईप्रत्ययः स्यात् पिति स्मि अबादौ / ब्रवीति / 218 ब्रुव आहश्च पश्चानाम् ।ब्रुवः परेषां तिबादीनां पञ्चानां गवादयः पञ्चादेशा वा स्युः, ब्रुव आहश्च / आह आहतुः आहुः / ____ 219 तस्थे / आहो हस्य तः स्यात् थे परे। आत्थ आहथुः। 1 ईत्तै / ऐ िऐमहि / ईराञ्चके / ईरिषीष्ट ईरिष्यते / ऐरिषत / 2 आस्ते आस्से 'धे सलोपः'. आध्वे / आस्ताम् आस्स्व / आस्त आसि / आसांचक्रे / आसिषीष्ट / आसिष्ट आसिषि / वम आच्छादने / वस्ते वध्वे / वसताम्। अवस्थाः / ववसे। वसितासे / अवसिष्ट / 3 द्विषन्ति द्वेक्षि। द्विढि द्वेषाणि / अद्वेट्-ड अद्विषुः अद्विषन् / दिद्वेष / द्वेक्ष्यति / अद्विक्षत् / द्विषाते द्विक्षे / द्वि, द्वेषै / दिद्विषे / द्विक्षीष्ट / द्वेष्टा / अद्विक्षत अद्विक्षन्त /