________________ सिद्धान्तरनिका व्याकरणम् / अथादादिष्वात्मनेपदिनः। चक्षिा व्यक्तायां वाचि / चष्टे / चक्षीत। चष्टाम् / अंचष्ट / 210 चक्षिोऽनपि ख्या-कशानो, णादौ तु वा / चख्यौ चख्ये 2 / चक्शौ चक्शे। चचक्षे / अख्यत् अक्शासीत् अक्शास्त / ईड् स्तुतौ / 211 ईडीशिभ्यां स-ध्वयोरिद, न तु लङि / ईडिपे ईडिध्वे 3 / ईश ऐश्वयें।, ईशिषे ईशिध्वे 4 / धूङ् प्राणिप्रसवे / 212 सुवो न गुणश्चतुषु / सुवै सुवावहै सुवामहै 5 / शीङ स्वप्ने / 213 शोडो गुणश्चतुषु / शेते / शयाते / 214 शीङोऽतो रुट् / शेरते 6 / इङ अध्ययने अधिपूर्वः 7 / 1 चक्षाते चक्षते चक्षे / चक्षाताम् चक्ष्व चडढ्वम् / 2 मित्त्वादुभयपदम् / ख्येयात् ख्यायात् / अख्यत / 3 ईट्टे ईडते / ऐट्ट ऐड्डम् / ईडांचक्रे / ईडिता / ऐडिष्ट / 4 ऐष्ट / ईशिषीष्ट / ईशिष्यते / 5 "नानप्योर्वः” उनपि विषये उवर्णस्य वत्वं न सुषुवे सुषुविषे / सविषीष्ट सोषीष्ट / सदिष्यते सोष्यते / असविष्ट असोष्ट / 6 शये। शयीत / शिष्ये / शयिता / अशयिष्ट / 7 अधीते अधीयाते अधीयते / अधीयीत / अध्ययै / अध्यैत / प्रथम इयादेशः ततो अटौ अध्ययाताम् / ". आतोsन्तोऽदनतः” अध्यैयत /