________________ अदादिषु परस्मैपादनः / 206 दरिद्रातेरनप्यालोपः, सौ वा, णचुणनिट्सयुट्सु न / ददरिद्रौ / अदरिद्रीत् / अदरिद्रासीत् 1 / शासु अनुशिष्टौ / शास्ति / 207 शासेरिः / शासेरातो किति हसे डे च इद् भवति / शिष्टः 2 / ___ 208 दिपि सस्य तः, सिपि वा / धातोः / अशात् अशाद् / अशात् अशाद् अशाः / अशिषत् / चकास दीप्तौ / 209 धे सलोपः। चकाधि 3 / ई-ची गतौ / एति / ऐषीत् 4 / या प्रापणे / वा गतिगन्धनयोः 5 / रा दान / ला ग्रहणे 6 / दाप लवने 7 / श्रा पाके। द्रा कुत्सायाम् / ष्णा शौचे / पा रक्षणे 8 / भा दीप्तौ 9 / इति परस्मैपदिनः / 1 दरिद्रति / दरिदिहि / अदरिद्र'त्-द् / ददरिद्रतुः दरिद्रांचकार / दरिद्रिता / 2 शासति / शिष्यात् / शाधि / शशास / शिष्यात् / शासिता / 3 चकास्ति / चकासांचकार / अचकासीत् / 4 इयन्ति / अयाञ्चकार एता / वियन्ति / विवाय / 5 अवान् अवुः / 6 ललौ / अलासीत् अलासिष्टाम् / 7 ददौ / दायात् / अदासीत् / 8 पाति / पपौ। पायात् / अपासीत् / 9 अमान् अभुः / बभौ /