________________ 87 अदादिषु परस्मैपदिनः / 191 वेत्तेर्लोव्याम्गुणाभावः करोत्यनुप्रयोगश्च वा। विदांकरोतु विदांकुरुतात् विदांकुर्वन्तु 1 / अवेत् अवेद् / 192 दः सः। पदान्ते दस्य सो वा सिपि / अवेः अवेत् / विवेद / 193 आमि विदेने गुणः / विदांचकार 2 / अस् भुवि / अस्ति / 194 नमसोऽस्य / प्रत्ययस्य नमोऽस्तेश्चाकारस्य लोपो भवति ङिति / स्तः सन्ति / 195 सि सः / अस्तेः सस्य लोपः स्यात् सिपि / असि स्थः स्थ। 196 अस्तेरीट् / अस्तेर्दिप्-सिपोरीट् स्यात् / आसीत्। 197 अस्तेरनपि भूः / बभूवेत्यादि / मृजूष शुद्धौ / 198 मृजेटेद्धिः / किङति स्वरे वा / मार्टि मृष्टः मृजन्ति मानन्ति 4 / वच परिभाषणे 5 / ( नहि वचिरन्तिपरः ) / / 199 वचेरुम् / अवोचत् / रुदिर अश्रुविमोचने। - 1 * तनादेरुप् कर्तरि चतुर्पु ' ' ङित्यदुः' 'कुरु-छुरोर्न दीर्घः ' ' ओर्वा हेः ' इति सूत्राणि पश्यत स्वादि-तनादिगणे / 2 वेत्तु / अवेदीत् / 3 स्यात / सन्तु। आसीः। 4 मृढि / अमार्ट अमाई / ममार्निथ ममार्छ / मानिता मार्टा / 5 वक्तः / उवाच उवचिथ उवक्थ /