________________ सिद्धान्तरत्निका व्याकरणम् / 183 जनि-वध्योर्न वृद्धिः / अवधीत् 1 / रु शब्दे / 184 ओरौ / उकारस्याद्विरुक्तस्यौकारः स्याल्लुकि पिति स्मि ! रौति / 185 तु-रु-स्तुभ्योऽद्विरुक्तेभ्यो हसादीनां चतुर्णामी वा / रवीति रुतः रुवीतः रुवन्ति 2 / णु स्तृतौ / नौति 3 / इण् गतौ / एति / 186 इणः कृिति स्वरे यः / यन्ति / इयाय / 187 इणः किति णादौ पूर्वस्य दीर्घः / ईयतुः / इययिथ इयेथ। 188 इणः सिलोपे गाः / अगात् 4 / इक् स्मरणे / (इङिकावध्युपसर्गतो न व्यभिचरतः) अध्येति५। - 189 इण्वदिकः / अध्यगात् / विद ज्ञाने / वेत्ति / 190 विदो नवानां त्यादीनां णबादिर्नवको वा / वेद / विदतुः विदुः / 1 जघ्नतुः / हनिष्यति / 2 रुराव रुरविथ / रविता / अरावीत् / 3 नुतः नुवन्ति / अनावीत् / 4 इतः / अयानि / ऐत् ऐः आयम् ऐव / एता / अगातां अगुः / 5 यन्ति / श्रीहेमचन्द्राचार्या इकः किङति स्वरे चतुर्पु वा यकारमिच्छन्ति, तेन तेषां मते यन्ति इयन्ति इति रूपद्वयम् / अध्येता / 6 वित्तः विदन्ति / वेद इत्यादौ परोक्षार्थत्वाभावान्न द्विः / वेत्थ /