________________ सिद्धान्तरत्निका व्याकरणम् / . णी प्रापणे 1 / भज सेवायाम् 2 / टुयावृ याच्मायाम् / डुवा बीज-तन्तुसंताने / डुपचष् पाके 3 / वह प्रापणे 4 / पचं समवाये। मुधिर् बोधने 5 / इत्युभयपदिनः / इति भ्वादयः। अथादादिषु परस्मैपदिनः। अद भक्षणे / 172 अदादेखें / अदादेः परस्यापो लुक् / अत्ति / अद्यात् / अत्तु / 173 असाद्धिहेः / झसाद्धकाराच्च परस्य हेधिः स्यात् / अद्धि अत्तात् / 174 अदेदिप-सिपोरट् / अदः परयोदिप्-सिपोरट् स्यात् / आदत् / आदः / .. 175 सि-सयोरदेघस्लु, लिटि तु वा / जघास आद 6 / 1 अनैषीत् अनेष्ट 2 भेनुः बभजुः भेनिथ बभक्थ भेजे / अमाक्षीत् अभक्त / 3 पेचे / अपाक्षीत् अपक्त / 4 उवाह उहे / वोढा / 5 अबुधत् अबोधीत् अबोधीः अबोधिष्ट / 6 जक्षतुः जघसिथ जघस्थ आदिथ / अघप्सत् /