________________ . भ्वादिषूभयपदिनः / वेञ् तन्तुसंताने। 166 वेस्रो णादौ न संप्रसारणम् / ववौ ववे 1 / 167 वेत्रो वा वय् णादौ / उवाय / 168 ग्रहां कृिति च / ग्रहि-ज्या-वयि-व्यधि-वष्टि-वृश्चतिपृच्छति-विचति-भृज्जतीनां संप्रसारणं किति ङिति च / उयतुः उयुः 2 / 169 वयो यस्य किति लिटि वो वा। ऊवतुः उवुः३। व्येन् संवरणे / [व्येयो लिटि नात्वम् / विव्याय विव्ययिथ ] हेब स्पर्धायां शब्दे च / 170 द्विरुक्तस्य ह्वयतेः संप्रसारणम् / जुहाव 4 / 171 लिपि-सिचि-हयतीनां ङो लुङि, वाऽऽति / अहत् अहत अह्वास्त / . लष कान्तौ५ / रञ्ज रागे / यज देवपूनायाम् 7 / शप आक्रोशे / भृञ् भरणे 9 / धृ धारणे। श्रिब् सेवायाम् 10 // 1 वविथ क्वाथ / वविषे वविढे वविध्वे / 2 उवयिथ ऊये उयाते / 3 वायात्। वासीष्ट / अवासीत् अवास्त / 4 जुहविथ नुहोय जुहुवे / स्यात् / 5 लष्यति लषति / अलाषीत् अलषीत् अलषिष्ट / 6 रजति / ररञ्ज। अराशीत् अरङ्ग / 7 इयाज इजतः ई। 8 शेपे / 9 बमर्थ बभूव / भृषीष्ट / अभृत / 10 शिश्रिये / श्रीयात् / अशिश्रियत् /