________________ 82 सिद्धान्तरत्निका व्याकरणम् / मिङ् ईषद्धसने 1 / डीङ् विहायसां गतौ 2 / मुङ् प्लुङ् च्युङ् गतौ / लोक दर्शने / शकि शङ्कायाम् 3 / अकि लक्षणे 4 / औक गतौ / लघि भोजननिवृत्तौ / बाध विलोडने 5 / वदि अभिवादन-स्तुत्योः / मदि मद-स्वप्न-कान्ति-गतिषु / स्पदि किश्चिञ्चलने। मुद हर्षे 6 / यती प्रयत्ने 7 / बित्वरा संभ्रमे / / * इत्यात्मनेपदिनः / हरणे / हरात अथोभयपदिनः। राजृ दीप्तौ / राजति राजते / अराजीत् अराजिष्टाम् 9 / खनु खनने / 163 जन-सन-खनामात्वमनिटि से कृिति झसे हे च क्छौ, यादौ किति वा / खायात् खन्यात् 10 / हृञ् हरणे / हरति हरते 11 / / 164 उः / ऋवर्णस्य सि-स्योरनिटोन गुणः / हृषीष्ट / 165 लोपो हस्वाज्झसे / हस्वादुत्तरस्य सेर्लोपो झसे / अहृत। / 1 सिष्मिये / अस्मेष्ट। 2 अडयिष्ट / 3 शशङ्के। 1 आनङ्के / आङ्किष्ट / 5 बबाधे / बाधिषीष्ट / 6 मुमुदे। 7 येते / 8 तत्वरे / अत्वरिष्ट / 9 रराजे रेजे। अरानिष्ट / 10 अखानीत् अखनीत् अखनिष्ट। 11 जहर्थ / ह्रियात् / अहार्षीत् / नहे। सि-स्योरनिटापो से /