________________ भ्वादिषु आत्मनेपदिनः / 157 कृपेस्तादौ पं वा, पेनिट्वं च / कल्प्ता / आति कल्पिता कल्ता / अकल्पस्यत् अकल्मिष्यत अकल्पस्यत / अकल्पिष्ट अक्लप्त / जे अक्लपत् / एते द्युतादयो* वृतादयश्च / व्यथ दुःख-सञ्चलनयोः / 158 व्यथेादौ पूर्वस्य यस्य इः / विव्यथे 1 / रसु क्रीडायाम् / ताय सन्तानपालनयोः / 159 दीप-जन-बुध-पूरि-तायि-प्यायिभ्यो वा इण् तनि कर्तरि / [ सेरपवादः ] 160 लुक् / इणः परस्य तनो लुक् / अतायि अतायिष्ट / षह मर्षणे। 161 इषु-सह-लुभ-रिष-रुषामनपि तस्येड् वा / 162 सहि-वहोरोदवर्णस्य ढलोपे सति / सहिता सोढा२। ईक्ष दर्शनाङ्कनयोः। चेष्ट चेष्टायाम् / त्रपूष् लज्जायाम् 3 / क्षमूषु सहने 4 / टुभ्रातृ टुभ्राश टुभ्ला दीप्तौ५ / घट चेष्टायाम् / ईह चेष्टायाम् 6 / ऊह वितर्के 7 / पेट सेवने / * श्विता-निविदा-निक्ष्विदा-घुट रुट-लुट-लुठ-गभ-तुभ-सम्मोऽपि द्युतादयः / 1 अव्यथिष्ट " आतोऽन्तोऽदनतः " आत्मनेपदस्यानकारादन्तोऽद् भवति अव्यथिषत / 2 सेहे / असहिष्ट / 3 त्रेपे / त्रपिता त्रप्ता ! 4 चक्षमिषे चक्षसे / अक्षमिष्ट अक्षस्त / 5 भेजे बभ्राजे / 6 ऐहिष्ट / 7 ऊहाञ्चके।