________________ 80 सिद्धान्तरत्निका व्याकरणम् / सिद्धान्तरात्नका 149 अङि लघौ हस्व उपधायाः / अङि सत्युपधाया इस्वो भवति पूर्वस्यातो लघुनि धात्वक्षरे इकारः / / ' 150 लघोर्दीर्घः / अङि सति पूर्वस्य लघोर्दी? भवति लघुनि धात्वक्षरे परे / अचीकमत / ओरभावे 151 कमेरङ् द्वित्वं च / अचकमत / द्यत दीप्तौ / द्योतते / : 152 छुतेः. पूर्वस्य संप्रसारणम् / विद्युते / 153 द्युतादिभ्यो लुङि वा पम् / पे ङः / अद्योतिष्ट / अद्युतत् / जिमिदा स्नेहने / रुच शुभ दीप्तौ / अरोचिष्ट अरुचत् / क्षुभ संचलने / स्रंसु ध्वंसु. भ्रंसु अधःपतने / अध्वसत् / अध्वंसिष्ट / , वृतु वर्तने / वर्तते / 154 तृतादिभ्यः स्य-सयोर्वा पं पेनिट्त्वं च / वय॑ति वर्तिष्यते / अवय॑त् अवर्तिष्यत / अवर्तिष्ट अवृतत् / वृधु वृद्धौ / स्यन्दू प्रस्त्रवणे। शधु शब्सकुत्सायाम् / कृपू सामर्थ्ये / 155 कृपो रो लः / रस्य लः, ऋकारस्य च लकारः / कल्पते / 156 सि-स्योः। सि-स्योरनिटोरुपधाया गुणो न स्यात् / क्लप्सीष्ट /