________________ भ्वादिषु आत्मनेपदिनः / अथारमनेपदिनः। एध वृद्धौ . / एधते। 140 आदाथ ईः / अतः परस्यात आथश्चात ईर्भवति / एधेते / एधेयाताम् / एधताम् / ऐधत / 141 आमो भ्वसो कर्तरि / एधांचक्रे एधाम्बभूव एधामास / एधिषीष्ट एधिषीयास्तां एधिषीरन् / / 142 नामिनोऽचतुर्णा धो ढः / नाम्यन्ताद् धातोः परस्य सीध्वं-लुङ्-लिटां धस्य दः / 143 सेटो हलाद् वा / एधिषीढ़ एधिषीध्वं / एधिता। एधिष्यते / ऐधिष्यत / ऐधीष्ट ऐधिषाताम् ऐधिषत / 44 वे सिलोपः / ऐधिदम् / / अय गती। 145 अयतो प्रादे रेफ़स्य लत्वम् / प्लायते पलायते / अयांचक्र। आयिष्ट। श्लोक संघाते / शुश्लोके / मद तृप्तियोगे / कमु कान्तौ / 146 कमेः स्वार्थे जिङनपि तु वा / कामयते / कामयाञ्चके / चकमे / कामयिषीष्ट कमिषीष्ट / 147 ओरङ द्विश्च / ज्यन्ताद् धातोः कर्तरि अङ् लुङि धातोश्च द्वित्वम् / सेरपवादः / 148 बेः / अनपि ओर्लोपो न तु इडामन्ताल्वाय्येल्विष्णुषु। . 1 आते-आता-आथे-आथां प्रत्ययानाम् /