________________ 78 सिद्धान्तरत्निका व्याकरणम् / __णद अव्यक्ते शब्दे / नेदतुः / वद व्यक्तायां वाचि / उवाद उदतुः उवदिथ / अवादीत् / ध्यै चिन्तायाम्। 'ध्यायति / दध्यौ / अध्यासीत् / वृषु सेचने / णिदि कुत्सायाम् / चदि आह्लादने / क्लिदि परिदेवने / * चिक्लिन्द / तप संतापे / सृप्ल गतौ। टुओश्विइर् गति-वृद्धयोः / श्वयति / 137 श्वयतेर्णादौ संप्रसारणं वा ततो. द्वित्वम् / शुशाव शुशुवतुः / शुशविथ / शिवाय शिश्चियतुः / शिश्वयिथ / शूयात् / श्वयिता / अश्वयीत् / 138 श्वयतेरितो लोपो ङे / अश्वत् अश्वन् अश्वः / 139 श्वयते वा द्वित्वं एरलोपः / अशिश्चियत् अशिश्वियः। जि अदने। निजेम जिजेमिथ। अजेमीत् / घस्ल अदने / घसति / नघास जक्षतुः नक्षुः / जवसिय जघस्थ / घस्ता / वत्स्यति / अघत्स्यत् / अवसत् / . इति परस्मैपदिनः।