________________ (28) स च क्रमेणार्थक्रियां कुर्वीत, अक्रमेण वा ?, अन्योऽन्यव्यव. च्छेदरूपाणां प्रकारान्तरासम्भवात् / तत्र न तावत् क्रमेण, स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् ; समर्थस्य कालक्षपाऽयोगात् / कालक्षेपिणो वाऽसामर्थ्यप्राप्तेः / समर्थोऽपि तत्तत्सहकारिसमवधाने तं तमर्थ करोतीति चेत् / न तर्हि तस्य सामर्थ्यम् ; अपरसहकारिसापेक्षवृत्तित्वात् ; सापेक्षमसमर्थम् , इति न्यायात् / / ____न तेन सहकारिणोऽपेक्ष्यन्ते; अपि तु कार्यमेव सहकारिष्वसत्स्वभवत् तानपेक्षत इति चेत् / तत् किं स भावोऽसमर्थः समर्थो वा ? / समर्थश्वेत , किं सहकारिमुखप्रेक्षणदीनानि तान्युपेक्षते ?, न पुनझटिति घटयति / ननु समर्थमपि बीजम्इलाजलानिलादिसहकारिसहितमेवाङ्करं करोति, नान्यथा / तत् किं तस्य सहकारिभिः किश्चिदुपक्रियेत, न वा? / यदि नोपक्रियेत, तदा सहकारिसन्निधानात् प्रागिव, किं न तदाऽप्यर्थक्रियायामदास्ते ? / उपक्रियेत चेत् सः, तर्हि तैरुपकारोऽभिन्नो भिन्नो वा क्रियत इति वाच्यम् ? / अभेदे स एव क्रियते / इति लाभमिच्छतो मूलक्षतिरायाता, कृतकत्वेन तस्यानित्यत्वाऽऽपत्तेः। . भेदे तु स कथं तस्योपकारः ?, किं न सह्य-विन्ध्यादेर