________________ ( 12 ) साधारणं सकलकार्यविधौ निदानम् / / 50 / / खस्वार्जिताशुभशुभावहकर्मभेदात प्रामोति जीवनिवहा फलमेदभद्धा / आन्ध्येन पङ्गुसदृशाक्षमकर्मवृन्दा". अधिष्ठानतातनिदानगुणो पहेश: / / 51 // क्षेत्री लभेत यदि कर्षणवीजवाप-.. . दाक्ष्यप्रमादवशतः फलसिद्ध्य-सिद्धी / दोषोऽत्र नै जलदस्य तथेश्वरस्य .. वैषम्यनिघृणतयोन यतः प्रसङ्गः // 52 / / अन्येषु हेतुषु तु सत्त्वऽपि कटंचेष्टा .... स्यानिष्फला जलधरो यदि नः प्रवर्षेत् / साधारण जलधरः किल सेन हेतु: सा रीतिरप्रतिहता परमेश्वरेऽपि // 53 / / जीवो ना वेत्ति सकलं स्वमपीह कर्म / दूरे परस्य कथमेव ततोऽधितिष्ठेत् / .. सर्वज्ञतां तदुधितां हि वहन् परेशो ऽधिष्ठानताभरसहोऽल्पपतिनै जीका // 54 // इत्युक्तयुक्तिनिवहैः परमेशसिद्धौ तस्य प्रपञ्चहितसाधनमार्गदी।