SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्राकृतशब्दरूपावलिः ॥अथ द्विमात्रशब्दः॥ एकवचनम् बहुवचनम् प्रथमा दुमत्तो .. दुमत्ता द्वितीया दुमत्तं दुमत्ते दुमत्ता इत्यादि ॥अथ द्विविधशब्दः // एकवचनम् बहुवचनम् प्रथमा दुविहो . दुविहा द्वितीया दुविहं दुविहे दुविहा इत्यादि ॥अथ द्विरेफशब्दः // एकवचनम् बहुवचनम् प्रथमा दुरेहो द्वितीया दुरेहं . .. दुरेहे दुरेहा . . इत्यादि / द्विन्योरुत् / / 8 / 1 / 94 // इत्यनेन द्विशब्दे इत उद्भवति / बहुलाधिकारात् क्वचिद्विकल्पः / दुउणो / बिउणो / दुउणा / बिउणा द्विगुण इत्यर्थः / दुइंओ। बिइओ। दुइज्जो / बीओ। इत्यादि / द्वितीय इत्यर्थः / क्वचिन भवति / दिओ। दिआ / इत्यादि / द्विज इत्यर्थः / दिरओ। दिरआ। इत्यादि / द्विरद इत्यर्थः / ... ॥अथ निषण्ण शब्दः // ‘एकवचनम् बहुवचनम् प्रथमा णुमण्णो णिसण्णो णुमण्णा णिसण्णा द्वितीया णुमण्णं णिसण्णं णुमण्णे णिसण्णे / णुमण्णा णिसण्णा दुरेहा
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy