________________ प्राकृतशब्दरूपावलिः ॥अथ निश्चलशब्दः॥ एकवचनम् बहुवचनम् प्रथमा णिच्चलो णिच्चला . इत्यादि ॥अथ मूषिकशब्दः // एकवचनम् बहुवचनम् प्रथमा मूसगो मूसओ . मूसगा मूसआ इत्यादि ॥अथ बिभीतकशब्दः // एकवचनम् . . बहुवचनम् प्रथमा बहेडओ , बहेडआ द्वितीया बहेड बहेडए बहेडआ ___ इत्यादि / पथि-पृथिवी-प्रतिश्रुन्मूषिक-हरिद्रा-बिभीतकेष्वत् / / 8 / 1 / 88 // इत्यनेनादेरित अकारः / बहेडओ इत्यत्र // एत्पीयूषापीडबिभीतककीदृशेदृशे // 8 / 1 / 105 // इत्यनेन ईत एकारः। ॥अथ निर्णयशब्दः // एकवचनम् बहुवचनम् प्रथमा निण्णओ निण्णआ . द्वितीया निण्णअं. निण्णए निण्णआ . इत्यादि ...