________________ प्राकृतशब्दरूपावलिः // अथ श्यामाकशब्दः // एकवचनम् बहुवचनम् प्रथमा सामओ सामआ द्वितीया सामअं सामए सामआ इत्यादि || श्यामाके मः // 8 / 1 / 71 / / इत्यनेन मस्य आतोऽकारः। ॥अथ कूर्पासशब्दः / / एकवचनम् बहुवचनम् प्रथमा कुप्पिसो कुप्पासो कुप्पिसा कुप्पासा इत्यादि / इ: सदादौ वा / / 8 / 1 / 72 // इत्यनेनात इत्वं वा। ॥अथ खल्वाटशब्दः / एकवचनम् बहुवचनम् प्रथमा खल्लीडो ... खल्लीडा द्वितीया खल्लीडं .. खल्लीडे खल्लीडा इत्यादि / / ईः स्त्यान-खल्वाटे / / 8 / .1 / 74 / इत्यनेनात इत्वं / / टोड: / / 8 / 1 / 195 // इत्यनेन टकारस्य डकारः / ॥अथ स्तावकशब्दः / / एकवचनम् बहुवचनम् प्रथमा थुवओ. थुवआ द्वितीया थुवअं थुवए थुवआ . इत्यादि / / उ: सास्ना-स्तावके / / 8 / 1 / 75 / / इत्यनेनात उत्वं / ...