________________ प्राकृतशब्दरूपावलिः ॥अथ कांसिकशब्दः // एकवचनम् बहुवचनम् प्रथमा कंसिओ कंसिआ द्वितीया कंसि कंसिए कंसिआ - इत्यादि ॥अथ वांशिकशब्दः // एकवचनम् बहुवचनम् प्रथमा वंसिओ .. वंसिआ इत्यादि. ॥अथ पाण्डवशब्दः॥ एकवचनम् बहुवचनम् प्रथमा पंडवो इत्यादि ॥अथ सांसिद्धिकशब्दः // एकवचनम् बहुवचनम् प्रथमा संसिद्धिओ संसिद्धिआ इत्यादि . ॥अथ सांयात्रिकशब्दः // एकवचनम् बहुवचनम् प्रथमा संजत्तिओ संजत्तिआ - इत्यादि / मांसादिष्वनुस्वारे // 8 / 1 / 70 // इत्यनेनादेरारातोऽद्भवति / संजत्तिओ, इत्यत्र द्वितीयाऽऽकारस्य तु, ह्रस्वः संयोगे, इति हुस्वः। ' पंडवा