________________ प्राकृतशब्दरूपावलिः ॥अथ प्रकारशब्दः // एकवचनम् बहुवचनम् प्रथमा पयरो पयारो पयरा पयारा इत्यादि / एवं प्रचारशब्दस्यापि रूपाणि / ॥अथ प्रस्तावशब्दः // एकवचनम् बहुवचनम् प्रथमा पत्थवो पत्थावो पत्थवा पत्थावा द्वितीया पत्थवं पत्थावं पत्थवे पत्थावे / पत्थवा पत्थावा इत्यादि / घवृद्धेर्वा // 8 / 1 / 68 // घनिमित्तो यो वृद्धिरूप आकारस्तस्यादिभूतस्य अद्वा भवति / क्वचिन्न / रागः / राओ। ॥अथ महाराष्ट्रशब्दः // एकवचनम् बहुवचनम् प्रथमा मरहट्ठो मराहट्ठो . मरहट्ठा मराहट्ठा द्वितीया मरहटुं मराहटुं मरहट्टे .मराहढे मिरहट्ठा मराहट्ठा इत्यादि / / महाराष्ट्रे / / 8 / 1 / 69 // इत्यनेनादेराकारस्य अद्वा भवति / / महाराष्ट्र हरोः // 8 / 2 / 119 // इत्यनेन महाराष्ट्रशब्दे हरोर्व्यत्ययः / ॥अथ पांसनशब्दः // एकवचनम् बहुवचनम् प्रथमा पंसणो पंसणा द्वितीया पंसणं __पंसणे पंसणा इत्यादि