SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्राकृतशब्दरूपावलिः ॥अथाऽऽसारशब्दः॥ .. एकवचनम् बहुवचनम् प्रथमा ऊसारो आसारो . ऊसारा आसारा द्वितीया ऊसारं आसारं ऊसारे ऊसारा / आसारे आसारा इत्यादि / ऊद्वासारे // 8 / 1 / 76 // इत्यनेनात ऊत्वं वा। * ॥अथ नैरयिकशब्दः // एकवचनम् बहुवचनम् प्रथमा नेरइओ - नेरइआ द्वितीया नेरइअं . नेरइए नेरइआ इत्यादि ॥अथैरावण-शब्दः // एकवचनम् बहुवचनम् प्रथमा एरावणो एरावणा द्वितीया एरावणं एरावणे एरावणा इत्यादि ॥अथ कैलासशब्दः // एकवचनम् . बहुवचनम् प्रथमा कइलासो कइलासा. द्वितीया कइलासं कइलासे कइलासा इत्यादि / वैरादौ वा // 8 / 1 / 152 // इत्यनेन अइरादेशः / पक्षे / केलासो, केलासा / इत्यादि /
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy