________________ 67 प्राकृतशब्दपावलिः ___पंचाशत्-पंचदश-दत्ते // 8 / 2 / 43 // एषु संयुक्तेषु णकार: / पण्णासा। पण्णरह / दिण्णं / ॥अथाङ्गार -शब्दः // एकवचनम् बहवचनम् प्रथमा इङ्गालो अङ्गारो इङ्गाला अङ्गारा इत्यादि / पक्वाङ्गारललाटे वा / / 8 / 1 / 47 // इत्यनेनादेरत इत्वं वा // हरिद्रादौ लः // 8 / 1 / 254 // इत्यनेन लकारः / ॥अथ मध्यमशब्दः॥ एकवचनम् - बहुवचनम् प्रथमा मज्झिमो मज्झिमा द्वितीया मज्झिमं . मज्झिमे मज्झिमा इत्यादि / मध्यम-कतमे द्वितीयस्य / / 8 / 1 / 48 // इत्यनेन द्वितीयस्यात इत्वं वा। // अथ विषमयशब्दः // एकवचनम् .. बहुवचनम् प्रथमा विसमइओ . विसमइआ द्वितीया विसमइअं विसमइए विसमइआ इत्यादि // मयट्यइर्वा // 8 / 1 / 50 // मयटि प्रत्यये आदेरतः स्थाने अइ इत्यादेशः / पक्षे / विसमओ विसमआ इत्यादि। ॥अथ हरशब्दः // . एकवचनम् .. बहुवचनम् प्रथमा हीरो हरो . हीरा हरा द्वितीया हीरं हरं हीरे हीरा / हरे हरा