SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ प्राकृतशब्दरूपावलिः इत्यादि / इदुतौ वृष्ट-वृष्टि-पृथङ्-मृदङ्ग-नप्तृके // 8 / 1 / 137 / / इत्यनेन ऋकारस्येकारोकारौं भवतः / ... ॥अथ वृष्टशब्दः // एकवचनम् बहुवचनम् प्रथमा विठ्ठो वुट्ठो विट्ठा वुट्ठा इत्यादि ॥अथ कृपणशब्दः // . एकवचनम् बहुवचनम् प्रथमा किविणो किविणा . द्वितीया किविणं. . किविणे किविणा इत्यादि / इत्कृपादौ / / 8 / 1 / 128 // इत्यनेन ऋकारस्येकारः। . ॥अथोत्तम-शब्दः // एकवचनम् बहुवचनम् प्रथमा उत्तिमो उत्तिमा द्वितीया उत्तिमं उत्तिमे उत्तिमा इत्यादि / उत्तमो उत्तमा इत्यपि भवति / ॥अथ देवदत्तशब्दः // एकवचनम् . बहुवचनम् प्रथमा देवदिण्णो देवदिण्णा द्वितीया. देवदिण्णं देवदिण्णे- देवदिण्णा इत्यादि / बहुलाधिकाराण्णत्वाभावे न भवतीकारः दत्तं / देवदत्तो।
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy