________________ . प्राकृतशब्दरूपावलिः इत्यादि / ईर्ह रे वा / / 8 / 1 / 5.1 / / इत्यनेनादेरत ईर्वा / ॥अथ खण्डितशब्दः // .. एकवचनम् बहुवचनम् प्रथमा खुडिओ खण्डिओ . खुडिआ खण्डिआ इत्यादि / वन्द्र-खण्डिते णा वा / / 8 / 1 / 53 / / इत्यनेनादेरकारस्य णकारेण सहितस्योत्वं वा भवति। . . .॥अथ प्रथमशब्दः // एकवचनम् बहुवचनम् प्रथमा ।पुढुमो पुढमो . . पुदुमा पुढमा - पढुमो पढमो पढुमा पढमा इत्यादि / प्रथमे पथोर्वा // 8 // 1 // 55 // इत्यनेन प्रथमशब्दे पकारथकारयोरकारस्य युगपत् क्रमेण च उकारो वा भवति / / मेथि-शिथिर-शिथिल-प्रथमे थस्य ढः / / 8 / 1 / 215 // इत्यनेन थस्य ढः / ॥अथ गवयशब्दः॥ .. एकवचनम् बहुवचनम् प्रथमा गउओ गउआ द्वितीया गउअं गउए गउआ इत्यादि / / गवये वः // 8 / 1 / 54 / / इत्यनेन वकाराकारस्योकारः। ॥अथ प्राज्ञशब्दः // एकवचनम् बहुवचनम् प्रथमा पज्जो . * पज्जा . द्वितीया पज्जं पज्जे पज्जा