________________ प्राकृतशब्दरूपावलिः इत्यादि ॥अथ चिकुरशब्दः॥ एकवचनम् बहुवचनम् प्रथमा चिहुरो चिहरा द्वितीया चिहुरं चिहुरे चिहुरा इत्यादि / निकष-स्फटिक-चिकुरे हः / / 8 / 1 / 186 / / इत्यनेन कस्य हकारः। स्फटिकशब्दे तु // स्फटिके लः // 8 / 1 / 197 // इत्यनेन टकारस्य लकारः / ॥अथ कदम्बशब्दः॥ एकवचनम् बहुवचनम् प्रथमा कलम्बो कलंबो कलम्बा कलंबा इत्यादि / कदम्बे वा / / 8 / 1 / 222 / / इत्यनेन दस्य वा लकारः / पक्षे / कयंबो कयंबा इत्यादि / ॥अथ प्रश्नशब्दः // एकवचनम् बहुवचनम् प्रथमा पण्हो . पण्हा द्वितीया पण्हं पण्हे पण्हा इत्यादि ॥अथ शिश्नशब्दः // एकवचनम् बहुवचनम् प्रथमा सिहो सिण्हा . द्वितीया सिहं सिण्हे सिण्हा ___ इत्यादि / सूक्ष्म-श्न-ष्ण-स्न-ह्र-ण-क्षणां-बह:- // 8 / 2 / 75 // इत्यनेन श्नस्य स्थाने णकाराक्रान्तो हकारो भवति /