________________ प्राकृतशब्दरूपावलिः. __ इत्यादि / न्मो मः // 8 / 2 / 61 // इत्यनेन न्मस्य मः / एवं नर्मन्मर्मन्वर्मन् प्रभृतयः / यच्च सेयं, वयं, सुमणं, सम्मं, चम्ममिति दृश्यते तद्वहुलाधिकारात् / स्नमदामशिरोनभः // 8 / 1 / 32 // इत्यनेन पुंवद्भावः ॥अथ गुणशब्दः // एकवचनम् बहुवचनम् प्रथमा गुणो गुणा द्वितीया गुणं . गुणे गुणा इत्यादि / गुणाद्याः क्लीबे वा // 8 / 1 / 34 // प्रयोक्तव्या इत्यर्थः / नपुंसके तु / गुणं गुणाइँ गुणाई गुणाणि / इत्यादि / ॥अथ स्नेहशब्दः॥ एकवचनम् बहुवचनम् प्रथमा सणेहो नेहो सणेहा नेहा - इत्यादि // स्नेहाग्न्योर्वा / / 8 / 2 / 102 / / अनयोः संयुक्तस्यान्त्यव्यञ्जनात्पूर्वोऽकारो वा भवति। ॥अथ निकषशब्दः // . एकवचनम् . बहुवचनम् प्रथमा निहसो निहसा द्वितीया निहसं - निहसे निहसा इत्यादि ॥अथ स्फटिकशब्दः॥ एकवचनम् बहुवचनम् प्रथमा फलिहो फलिहा द्वितीया फलिहं ..... फलिहे फलिहा