SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्राकृतशब्दरूपावलिः. __ इत्यादि / न्मो मः // 8 / 2 / 61 // इत्यनेन न्मस्य मः / एवं नर्मन्मर्मन्वर्मन् प्रभृतयः / यच्च सेयं, वयं, सुमणं, सम्मं, चम्ममिति दृश्यते तद्वहुलाधिकारात् / स्नमदामशिरोनभः // 8 / 1 / 32 // इत्यनेन पुंवद्भावः ॥अथ गुणशब्दः // एकवचनम् बहुवचनम् प्रथमा गुणो गुणा द्वितीया गुणं . गुणे गुणा इत्यादि / गुणाद्याः क्लीबे वा // 8 / 1 / 34 // प्रयोक्तव्या इत्यर्थः / नपुंसके तु / गुणं गुणाइँ गुणाई गुणाणि / इत्यादि / ॥अथ स्नेहशब्दः॥ एकवचनम् बहुवचनम् प्रथमा सणेहो नेहो सणेहा नेहा - इत्यादि // स्नेहाग्न्योर्वा / / 8 / 2 / 102 / / अनयोः संयुक्तस्यान्त्यव्यञ्जनात्पूर्वोऽकारो वा भवति। ॥अथ निकषशब्दः // . एकवचनम् . बहुवचनम् प्रथमा निहसो निहसा द्वितीया निहसं - निहसे निहसा इत्यादि ॥अथ स्फटिकशब्दः॥ एकवचनम् बहुवचनम् प्रथमा फलिहो फलिहा द्वितीया फलिहं ..... फलिहे फलिहा
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy