________________ * प्राकृतशब्दरूपावलिः ॥अथाष्टम-शब्दः / एकवचनम् बहुवचनम् प्रथमा अनुमो अट्ठमा द्वितीया अट्ठमं अट्ठमे अट्ठमा इत्यादि ॥अथ कुल शब्दः // एकवचनम् - बहुवचनम् प्रथमा कुला . . कुला द्वितीया कुलं . कुले कुला ___इत्यादि // वाक्ष्यर्थवचनाद्याः // 8 / 1 / 33 // इत्यनेन वा पुंवद्भावः / पक्षे कुलं, कुलाइँ कुलाई कुलाणि इत्यादि नपुंसके / एवं छन्दस्शब्दस्य, छन्दो, छन्दं माहात्म्यशब्दस्य माहप्पो माहप्पं / इत्यादि ॥अथ यशस्शब्दः // - एकवचनम् बहुवचनम् प्रथमा जसो द्वितीया जसं जसे 'जसा इत्यादि / आदेर्यो जः- // 8 / 1 / 245 // इत्यनेन जः / पयशब्दस्य पओ। तेजस: तेओ / तमसः तमो / उरस: उरो / वक्षस्शब्दस्य तु वच्छो इत्यादि देववत् / ॥अथ जन्मन्शब्दः // . एकवचनम् बहुवचनम् प्रथमा जम्मो जम्मा द्वितीया. जम्म जम्में जम्मा __ जसा