________________ प्राकृतशब्दरूपावलिः ॥अथ निक्षेपशब्दः॥ एकवचनम् बहुवचनम् प्रथमा णिक्खेवो णिक्खेवा द्वितीया णिक्खेवं . णिक्खेवे णिक्खेवा इत्यादि ॥अथ श्रुतस्कन्धशब्दः // एकवचनम् बहुवचनम् प्रथमा सुअक्खन्धो / सुअक्खन्धा द्वितीया सुअक्खन्धं सुअक्खन्धे सुअक्खन्धा इत्यादि / / ष्क-स्कयो म्नि / / 8 / 2 / 4 // इत्यनेन खकारः ॥अथ पार्श्वस्थशब्दः // . एकवचनम् बहुवचनम् प्रथमा . पासत्थो पासत्था द्वितीया पासत्थं पासत्थे पासत्था इत्यादि ॥अथ संविग्नशब्दः॥ ... एकवचनम् बहुवचनम् प्रथमा संविग्गो संविण्णो संविग्गा संविण्णा .. इत्यादि : ॥अथोद्विग्न-शब्दः // एकवचनम् बहुवचनम् प्रथमा उव्विग्गो उविण्णो उव्विग्गा उव्विण्णा . . इत्यादि .