________________ . प्राकृतशब्दरूपावलिः ॥अथ षड्विधशब्दः // एकवचनम् - बहुवचनम् प्रथमा छव्विहो छव्विहा द्वितीया छव्विहं छव्विहे छव्विहा इत्यादि ॥अथ चार्वाकशब्दः // - एकवचनम् बहुवचनम् प्रथमा चव्वाओ , चव्वाआ . इत्यादि // अथ अथाकार-शब्दः // एकवचनम् , बहुवचनम् प्रथमा आगारो आगारा . इत्यादि ॥अथाकर-शब्दः // . . एकवचनम् बहुवचनम् प्रथमा आगरो आगरा इत्यादि // अथाधार-शब्दः // एकवचनम् बहुवचनम् प्रथमा आहारो आधारो आहारा आधारा इत्यादि, एवमाहारशब्दस्यापि। .