________________ प्राकृतशब्दरूपावलिः . ॥अथाकाश-शब्दः / / एकवचनम् बहुवचनम् प्रथमा आगासो आगासा द्वितीया आगासं आगासे आगासा इत्यादि ॥अथारब्ध-शब्दः // एकवचनम् बहुवचनम् प्रथमा आढत्तो आरद्धो आढत्ता आरद्धा द्वितीया आढत्तं आरद्धं . आढत्ते आढत्ता आरद्धे आरद्धा इत्यादि ॥अथ पक्ष-शब्दः॥ एकवचनम् बहुवचनम् प्रथमा पक्खो पक्खा द्वितीया पक्खं पक्खे पक्खा तृतीया पक्खेणं पक्खेण पक्खेहि पक्खेहिँ / पक्खेहि __इत्यादि ॥अथ विद्यमानशब्दः॥ एकवचनम् बहुवचनम् प्रथमा विज्जमाणो . विज्जमाणा द्वितीया * विज्जमाणं. विज्जमाणे विज्जमाणा इत्यादि