________________ प्राकृतशब्दरूपावलिः . इत्यादि / नेरो नवा // .8 / 2 / 80 // इत्यनेन द्रशब्दे रेफस्य वा लुक् / एवं रुद्र-समुद्रादय / ॥अथार्थावग्रह-शब्दः // - एकवचनम् बहुवचनम् प्रथमा अत्थुग्गहो अत्थुग्गहा द्वितीया अत्थुग्गहं अत्थुग्गहे अत्थुग्गहा इत्यादि / अवापोते / / 8 / 1 / 172 // इत्यनेन अव इत्यस्य ओकारे कृते / हुस्वः संयोगे, इत्यनेन हुस्वे कृते / अत्थुग्गहो यस्यावग्रहशब्दस्य जस्सुग्गहो, इत्यादि / ॥अथ ग्राह्यशब्दः // एकवचनम् बहुवचनम् प्रथमा गेज्जो / गेज्जा द्वितीया गेज्जं . गेज्जे गेज्जा इत्यादि / एद् ग्राह्ये // 8 / 1 / 78 // इत्यनेन एकारः // हस्वः संयोगे, इत्यनेन ह्रस्वे कृते / गिज्जो गिज्जा इत्यादि / // अथ मद्याङ्गशब्दः // एकवचनम् बहुवचनम् प्रथमा मज्जंगो . * मज्जंगा द्वितीया मज्जंगं मज्जंगे मज्जंगा इत्यादि ॥अथ व्यापारशब्दः // एकवचनम् . बहुवचनम् प्रथमा वावारो . वावारा द्वितीया वावारं वावारे वावारा .. . इत्यादि