________________ 56 - प्राकृतशब्दरूपावलिः ॥अथोदूखल-शब्दः // एकवचनम् बहुवचनम् प्रथमा ओहलो उऊहलो ओहला उऊहला . इत्यादि || नवा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वारसुकुमार-कुतूहलोदूखलोलूखले // 8 / 1 / 171 / / इत्यनेनादेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओकारो वा भवति। . .. अथ पङ्कशब्दः॥ एकवचनम् , बहुवचनम् प्रथमा पंको पङ्को . पंका पता द्वितीया पंकं पकं पंके पड़े / पंका पङ्का इत्यादि / एवं शङ्ककण्टकषण्ढबन्धवबान्धवारम्भादयः / ॥अथ पन्थशब्दः // एकवचनम् . बहुवचनम् प्रथमा पन्थो पंथो पन्था पंथा द्वितीया पन्थं पंथं पन्थे पन्था पिंथे पंथा इत्यादि / पथिशब्दसमानार्थकोऽयं पन्थशब्दः // वर्गेऽऽन्त्यो वा // 8 / 1 / 30 // इत्यनेन वर्गस्यान्त्यो वा भवति / ॥अथ चन्द्र शब्दः // एकवचनम् बहुवचनम् प्रथमा चन्दो चंदो चन्दा चंदा चन्द्रो चंद्रो / चन्द्रा चंद्रा