________________ - - प्राकृतशब्दरूपावलिः . ॥अथ चतुर्थशब्दः॥ एकवचनम् बहुवचनम् प्रथमा चिउट्ठो चोत्थो चउट्ठा ।चउत्थो चउत्था . इत्यादि ॥अथ चतुर्वारशब्दः॥ एकवचनम् बहुवचनम् प्रथमा . चोव्वारो चउवारो . चोव्वारा चउवारा द्वितीया चोव्वारं चउव्वारं चोव्वारे चउव्वारे चोव्वारा चउव्वारा इत्यादि ॥अथ मयूखशब्दः // . एकवचनम् बहुवचनम् प्रथमा मोहो मऊहो .. मोहा मऊहा . इत्यादि ॥अथ चतुर्गुणशब्दः / / एकवचनम् बहुवचनम् प्रथमा चोग्गुणो चउग्गुणो चोग्गुणा चउग्गुणा इत्यादि ॥अथ सुकुमारशब्दः // एकवचनम् बहुवचनम् प्रथमा सोमालो सुकुमालो सोमाला सुकुमाला इत्यादि