________________ प्राकृतशब्दरूपावलिः इत्यादि / / स्तवे वा / / 8 / 2 / 46. / / इत्यनेन स्तस्य थकारः / // अथोष्ट्र-शब्दः // एकवचनम् बहुवचनम् प्रथमा उट्टो __ उट्टा द्वितीया उट्टे उट्टे उट्टा इत्यादि / / ष्टस्यानुष्ट्रेष्टासंदष्टे / / 8 / 2 / 34 / / उष्ट्रादिवर्जिते ष्टस्य ठो भवतिं / इष्टाशब्दस्य, इट्टा संदष्टशब्दस्य संदट्टो इत्यादि / ॥अथ पुष्टशब्दः॥ एकवचनम् . बहुवचनम् प्रथमा पुट्ठो . पुट्ठा द्वितीया पुढे ___पुढे पुट्ठा इत्यादि // अथ प्रद्युम्नशब्दः॥ एकवचनम् बहुवचनम् प्रथमा पज्जुण्णो पज्जुण्णा द्वितीया पज्जुण्णं पज्जुण्णे पज्जुण्णा इत्यादि // द्यय्यर्यां जः // 8 / 2 / 24 / / इत्यनेन जः // म्नज्ञोर्णः / / 8 / 2 / 42 / / इत्यनेन ज्ञस्य णत्वे कृते पज्जुण्णो इति रूपं सिद्ध्यति /