SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्राकृतशब्दरूपावलिः // अथोपसर्ग-शब्दः // एकवचनम् बहुवचनम् प्रथमा उवसग्गो उवसग्गा द्वितीया उवसग्गं उवसग्गे उवसग्गा इत्यादि // अथ शपथशब्दः // एकवचनम् बहुवचनम् प्रथमा सवहो सवहा द्वितीया सवहं सवहे सवहा इत्यादि // अथ शांपशब्दः // एकवचनम् बहुवचनम् प्रथमा सावो सावा द्वितीया सावं .. सावे सावा . इत्यादि . कगचजेत्यादिना पकारस्य लुकि प्राप्ते, नावात्पः / / 8 / 1 / 179 / / इत्यनेनादेः पकारस्य लुग् न भवति / // अथ स्तवशब्दः // एकवचनम् बहुवचनम् प्रथमा थवो तवो . . थवा तवा द्वितीया थवं तवं. ... थवे थवा .. तवे तवा
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy