________________ प्राकृतशब्दरूपावलिः.. // अथ वृक्षशब्दः // एकवचनम् बहुवचनम् प्रथमा रुक्खो रुक्खा द्वितीया रुक्खं रुक्खे रुक्खा इत्यादि // अथ क्षिप्तशब्दः / एकवचनम् . बहुवचनम् प्रथमा छूढो छूढा द्वितीया छूढं छूढे छूढा - इत्यादि. देववत् वृक्ष-क्षिप्तयो रुख-छूढौ / / 8 / 2 / 127 / / इत्यनेन वा भवतः / पक्षे / वच्छो वच्छा / खित्तो खित्ता इत्यादि / . // अथ सिंहशब्दः // एकवचनम् बहुवचनम् प्रथमा सिंघो सीहो / सिंघा सीहा द्वितीया सिंघं सीहं (सिंघे सीहे. / सिंघा सीहा इत्यादि / / हो घोनुस्वारात् / / 8 / 1 / 264 / / इत्यनेन वा घकारः / / मांसादेर्वा / / 8 / 1 / 29 / / इत्यनेनानुस्वारस्य वा लुक् / ईर्जिह्या-सिंह-त्रिशदिशतौ त्या / / 8 / 1 / 92 / / इत्यनेनेकारस्य दीर्घः / बहुलाधिकारात् क्वचिन्न / सिंहदत्तो, सिंहराओ इत्यादि / .