________________ 48 वंका प्राकृतशब्दरूपावलिः // अथ मार्जारशब्दः // एकवचनम् .. बहुवचनम् ' ' प्रथमा मञ्जरो वञ्जरो .. मजरा वञ्जरा इत्यादि / / मार्जारस्य मञ्जर-वञ्जरौ / / 8 / 2 / 132 / / वा भवतः / पक्षे / / हूस्वः संयोगे / / इत्यनेन ह्रस्वे कृते / ।।वक्रादावन्तः / / इत्यनुस्वारे कृते मंजारो मंजारा इत्यादि बहुलाधिकाराद्यदानुस्वाराभावस्तदा, मृज्जारो मज्जारा इत्यादि / // अथ वक्रशब्दः // एकवचनम् बहुवचनम् प्रथमा वंको द्वितीया वंकं वंके वंका __इत्यादि / वक्को वक्का इत्याद्यपि भवति / // अथ वय॑शब्दः // एकवचनम् बहुवचनम् प्रथमा वज्जो . वज्जा / द्वितीया वज्जं वज्जे वज्जा इत्यादि / एवं वर्जशब्दस्यापि वज्जो वज्जा इत्यादि / ॥अथोपदिश्यशब्दः // एकवचनम् बहुवचनम् प्रथमा उवदिस्सो उवदिस्सा . द्वितीया उवदिस्सं उवदिस्से उवदिस्सा इत्यादि