________________ प्राकृतशब्दरूपावलिः . // अथ कर्कोटशब्दः // एकवचनम् बहुवचनम् प्रथमा कंकोडो कंकोडा . द्वितीया कंकोडं . कंकोडे कंकोडा इत्यादि / टो डः / / 8 / 1 / 195 / / इत्यनेन डकार: // वक्रादावन्तः / / 8 / 1 / 26 // इत्यनेनानुस्वारः / // अथ वृश्चिक-शब्दः // एकवचनम् बहुवचनम् . प्रथमा विञ्चुओ विंचुओ विञ्चुआ विंचुआ इत्यादि / / वृश्चिके श्चेञ्चुर्वा / / 8 / 2 / 16 // इत्यनेन सस्वरस्य श्चेः स्थानेञ्चुरादेशों वा / पक्षे // छोऽक्ष्यादौ / / 8 / 2 / 17 / / इत्यनेन छकारे कृते / एकवचनम् .. बहुवचनम् प्रथमा विछिओ विञ्छिओ विछिआ विञ्छिआ - इत्याद्यपि भवति . // अथ वयस्य-शब्दः // बहुवचनम् प्रथमा वयंसो वयंसा द्वितीया वयंसं वयंसे वयंसा - इत्यादि / अधो मनयाम् // 8 / 2 / 78 // इत्यनेन यकारस्य लुक् अत्र, वक्रादावन्तः / / 8 / 1 / 26 / / इत्यनेनानुस्वारः /