________________ . प्राकृतशब्दरूपावलिः // अथ दीर्घायुष-शब्दः // एकवचनम् बहुवचनम् / प्रथमा दीहाऊसो * दीहाऊसा द्वितीया दीहाऊसं दीहाऊसे दीहाऊसा तृतीया दीहाऊसेणं दीहाऊसेण | दीहाऊसेहि दीहाऊसेहिँ दीहाऊसेहि पञ्चमी/दीहाऊसत्तों दीहाऊसाओ /दीहाऊसत्तो दीहाऊसाओ दीहाऊसाउ दीहाऊसाहि दीहाऊसाउ दीहाऊसाहि दीहाऊसाहिन्तो दीहाऊसा दीहाऊसेहि दीहाऊसाहिन्तो दीहाऊसेहिन्तो दीहाऊसा , सुन्तो दीहाऊसेसुन्तो षष्ठी दीहाऊसस्स दीहाऊसाणं दीहाऊसाण सप्तमी दीहाऊसे दीहाऊसम्मि दीहाऊसेसुं दीहाऊसेसु सम्बोधनम् हे दीहाऊसो हे दीहाऊस हे दीहाऊसा आयुरप्सरसोर्वा // 8 / 1 / 20 / / इत्यनेनान्त्यव्यञ्जनस्य सः / पक्षे / दीहाऊ इत्यादि गुरुशब्दवत् / // अथानुस्वार-शब्दः // एकवचनम् बहुवचनम् प्रथमा अणुसारो अणुसारा इत्यादि, एवमनुसारादयोऽपि।